विनियोग
ॐ अस्य श्री ईशपुत्र ह्रदय स्तोत्र मन्त्रस्य श्री विकर्तन ऋषि, अनुष्टुप छंद, श्री विष्णु देवता, ह्रौं वीजं, क्रौं शक्ति:,
हुं कीलकं, श्री ईशपुत्र प्रीतये जपे विनियोग:
ऋषियादिन्यास
श्री मार्कंडेय ऋषये नमः शिरसी
अनुष्टुप छन्दसे नमः मुखे
श्री ईशपुत्र देवताय नमः हृदि
ह्रां बीजाय नमः लिङ्गे
ह्रौं शक्तये नमः नाभौ
ह्रुं कीलकाय नमः पादयो
श्री ईशपुत्र प्रीतये जपे विनियोगाय नमः सर्वांगे
षडंगन्यास
ॐ ह्रां हृदयाय नमः
ॐ ह्रीं शिरसे स्वाहा
ॐ ह्रूं शिखाये वषट
ॐ ह्रैं कवचाय हुं
ॐ ह्रौं नेत्र त्रयाय वौषट
ॐ ह्रः अस्त्राय फट
कर न्यास
ॐ ह्रां अन्गुष्ठाभ्यां नमः
ॐ ह्रीं तर्जनिभ्यां स्वाहा:
ॐ ह्रूं मध्यमाभ्यां वषट
ॐ ह्रैं अनामिकाभ्यां हुं
ॐ ह्रौं कनिष्ठिभ्यां वौषट
ॐ ह्रः करतलकर पृष्ठाभ्यां फट
सर्व ज्ञान सुफल सिद्धि प्रदाय, नीलवर्ण परम पुरुषाय।
सर्वार्थदायक महाअश्वनायकाय, नम: ईशपुत्राय।।
ॐ आं ह्रीं क्रौं ह्रां ह्रीं ह्रूं नमः ईशपुत्राय, कौलाय, महामणि मुकुट कोटीर संघटित चरणारविन्दे
ब्रह्माविष्णुमहेश्वर, महाभैरव तेजसे, क्रोधस्वरूपधारिणे, प्रकटवीराग्नि, घोरघोरानन ज्वलज्वल ज्वालासहस्त्रपरिवृताय, महाअट्टाहास घोषनाद प्रकम्पित दिगंतर समुद्भवाय, दिव्य अमोघ घोरअघोरादि
सर्वायुध परिपूर्णाय, खड़ग कपाल हस्ताय, व्याघ्राम्वृताय, भूतप्रेत वेताल डाकिनीशाकिनी अंतरिक्षचर घोरादि वृन्द परिवृते, प्रकम्पित चराचर कलिकुष्मांडादि दैत्यनिष्कंटकाय, प्रचंडपुरुषाय, मायाधराय, कलिनायकाय,
नित्य स्थिताय, इन्द्राग्नियमनैऋतिवरुणवायुसोमादिप्रपुजिताय, ब्रह्माविष्णुशिवस्तुते,
त्रिभुवन धराधरे, वामाय ज्येष्ठाय वरदाय, रौद्रान्शाय, ब्रह्मान्शाय, विष्ण्वंशाय, शंखहस्ताय,वाराह स्वरूपाय,
अति चंडातिचंड, प्रथम शिवगणाय, सतरजतमस्वरूपाय, नादमध्यस्थिताय, महोग्रविषोरगफनाफणिघटितमुकुटकटकादिरत्नमहातेजोमयपादबाहुकंठोतमांगेहारमालाकुलाय,
महाश्वेतअश्वोपरिस्थिताय, यक्षगन्धर्व विद्याधराराधिताय, नवरत्न निधिकोशाय, तत्वस्वरूपाय,
वाक्पाणिपादयुपस्थातात्मिकाय, शब्दस्पर्शरुपरसगंधादि स्वरूपाय, त्वकचक्षुश्रोत्रजिव्वाघ्राण महाबुद्धि स्थिताय,
ओंकार, हुंकार, क्रींकार, श्रींकारहस्ताय, आं क्रौं आग्नेयनैन पात्रे प्रवेशय-प्रवेशय, द्रां शोषय-शोषय,
द्रीं सुकुमारय-सुकुमारय, श्रीं सर्वं प्रवेशय-प्रवेशय त्रैलोक्यवरसिद्धि प्रदाय समस्त चित्तं वशि कुरु-कुरु
मम शत्रुन् शीघ्रं मारय-मारय, जाग्रतस्वप्नसुषुप्त्यवस्था स्वस्मान राजचौराग्नी, जलवातविषभूतशत्रुमृत्युज्वरादि
स्फोटकादि, नानारोगेभ्यो, नानापवादेभ्य:, परकर्ममंत्रतंत्रयंत्रोषधशल्यशुन्यक्षुद्रेभ्य: सम्यंग मां रक्ष रक्ष ।
ॐ आं ह्रीं क्रौं ह्रां ह्रीं ह्रूं ह्रैं ह्रः स्फ्रां स्फ्रीं स्फ्रूं स्फ्रें स्फ्रौं मम सर्वकार्य कर्माणि साधय हुं फट् स्वाहा ।
न्यायालये श्मशाने वा विवादे शत्रु संकटे भूतानि चोर मध्यस्थे मम कार्याणि साधय स्वाहा ।
ईशपुत्र हृदयं गुह्यं त्रिसंध्यं य पठे नर: ।
सर्व काम प्रदम पुंसां भुक्तिमुक्तिं प्रयच्छते।।
।। इति श्री ईशपुत्र हृदय स्तोत्रं।।